कृष्ण

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: क्षण

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit कृष्ण (kṛṣṇa). Doublet of कान्हा (kānhā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kɾɪʂ.ɳᵊ/, [kɾɪʃ.ɳᵊ], /kɾɪʂ.ɳɑː/, [kɾɪʃ.ɳäː], /kɾɪ.ʂəɳ/, [kɾɪ.ʃɐ̃ɳ]

Proper noun[edit]

कृष्ण (kŕṣṇam (Urdu spelling کرشن)

  1. (Hinduism) Krishna, eighth avatar of Vishnu
    Synonyms: कान्हा (kānhā), किशन (kiśan), माखन-चोर (mākhan-cor)
  2. a male given name, Krishna, from Sanskrit
  3. Krishna (a river in India)

Declension[edit]

Adjective[edit]

कृष्ण (kŕṣṇa) (indeclinable, Urdu spelling کرشن)

  1. (uncommon) black
    Synonym: काला (kālā)

Sanskrit[edit]

Sanskrit Wikipedia has an article on:
Wikipedia sa

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *kr̥šnás (black), from Proto-Indo-European *kr̥snós (black).

Cognate with Proto-Slavic *čьrnъ (whence Old Church Slavonic чрънъ (črŭnŭ, black) (Glagolitic spelling ⱍⱃⱏⱀⱏ (črŭnŭ)), Russian чёрный (čórnyj), Bulgarian черен (čeren), Macedonian црн (crn), Czech černý, Polish czarny, Slovak čierny), Old Prussian kirsnan (black), Lithuanian kir̃snas.

Pronunciation[edit]

Adjective[edit]

कृष्ण (kṛṣṇá) stem

  1. black, dark, dark-blue
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.35.2:
      कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
      हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥
      ā́ kṛṣṇéna rájasā vártamāno niveśáyannamṛ́taṃ mártyaṃ ca .
      hiraṇyáyena savitā́ ráthenā́ devó yāti bhúvanāni páśyan .
      Revolving through the darkened firmament, arousing mortal and immortal, the divine Savitā travels in his golden chariot, beholding the (several) worlds.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.20.9:
      कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् ।
      kṛṣṇáḥ śvetòʼruṣó yā́mo asya bradhná ṛjrá utá śóṇo yáśasvān .
      His chariot is black, white, red, tawny, dark red, crimson, and glorious; the progenitor of all has given him a chariot of gold.

Declension[edit]

Masculine a-stem declension of कृष्ण (kṛṣṇá)
Singular Dual Plural
Nominative कृष्णः
kṛṣṇáḥ
कृष्णौ / कृष्णा¹
kṛṣṇaú / kṛṣṇā́¹
कृष्णाः / कृष्णासः¹
kṛṣṇā́ḥ / kṛṣṇā́saḥ¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Accusative कृष्णम्
kṛṣṇám
कृष्णौ / कृष्णा¹
kṛṣṇaú / kṛṣṇā́¹
कृष्णान्
kṛṣṇā́n
Instrumental कृष्णेन
kṛṣṇéna
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णैः / कृष्णेभिः¹
kṛṣṇaíḥ / kṛṣṇébhiḥ¹
Dative कृष्णाय
kṛṣṇā́ya
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Ablative कृष्णात्
kṛṣṇā́t
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Genitive कृष्णस्य
kṛṣṇásya
कृष्णयोः
kṛṣṇáyoḥ
कृष्णानाम्
kṛṣṇā́nām
Locative कृष्णे
kṛṣṇé
कृष्णयोः
kṛṣṇáyoḥ
कृष्णेषु
kṛṣṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कृष्णा (kṛṣṇā́)
Singular Dual Plural
Nominative कृष्णा
kṛṣṇā́
कृष्णे
kṛṣṇé
कृष्णाः
kṛṣṇā́ḥ
Vocative कृष्णे
kṛ́ṣṇe
कृष्णे
kṛ́ṣṇe
कृष्णाः
kṛ́ṣṇāḥ
Accusative कृष्णाम्
kṛṣṇā́m
कृष्णे
kṛṣṇé
कृष्णाः
kṛṣṇā́ḥ
Instrumental कृष्णया / कृष्णा¹
kṛṣṇáyā / kṛṣṇā́¹
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णाभिः
kṛṣṇā́bhiḥ
Dative कृष्णायै
kṛṣṇā́yai
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णाभ्यः
kṛṣṇā́bhyaḥ
Ablative कृष्णायाः / कृष्णायै²
kṛṣṇā́yāḥ / kṛṣṇā́yai²
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णाभ्यः
kṛṣṇā́bhyaḥ
Genitive कृष्णायाः / कृष्णायै²
kṛṣṇā́yāḥ / kṛṣṇā́yai²
कृष्णयोः
kṛṣṇáyoḥ
कृष्णानाम्
kṛṣṇā́nām
Locative कृष्णायाम्
kṛṣṇā́yām
कृष्णयोः
kṛṣṇáyoḥ
कृष्णासु
kṛṣṇā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कृष्ण (kṛṣṇá)
Singular Dual Plural
Nominative कृष्णम्
kṛṣṇám
कृष्णे
kṛṣṇé
कृष्णानि / कृष्णा¹
kṛṣṇā́ni / kṛṣṇā́¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णे
kṛ́ṣṇe
कृष्णानि / कृष्णा¹
kṛ́ṣṇāni / kṛ́ṣṇā¹
Accusative कृष्णम्
kṛṣṇám
कृष्णे
kṛṣṇé
कृष्णानि / कृष्णा¹
kṛṣṇā́ni / kṛṣṇā́¹
Instrumental कृष्णेन
kṛṣṇéna
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णैः / कृष्णेभिः¹
kṛṣṇaíḥ / kṛṣṇébhiḥ¹
Dative कृष्णाय
kṛṣṇā́ya
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Ablative कृष्णात्
kṛṣṇā́t
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Genitive कृष्णस्य
kṛṣṇásya
कृष्णयोः
kṛṣṇáyoḥ
कृष्णानाम्
kṛṣṇā́nām
Locative कृष्णे
kṛṣṇé
कृष्णयोः
kṛṣṇáyoḥ
कृष्णेषु
kṛṣṇéṣu
Notes
  • ¹Vedic

Descendants[edit]

Proper noun[edit]

कृष्ण (kṛṣṇam

  1. Krishna, name of a celebrated Avatar of the god Vishnu
  2. (in the dual) Krishna and Arjuna

Declension[edit]

Masculine a-stem declension of कृष्ण (kṛṣṇa)
Singular Dual Plural
Nominative कृष्णः
kṛṣṇaḥ
कृष्णौ / कृष्णा¹
kṛṣṇau / kṛṣṇā¹
कृष्णाः / कृष्णासः¹
kṛṣṇāḥ / kṛṣṇāsaḥ¹
Vocative कृष्ण
kṛṣṇa
कृष्णौ / कृष्णा¹
kṛṣṇau / kṛṣṇā¹
कृष्णाः / कृष्णासः¹
kṛṣṇāḥ / kṛṣṇāsaḥ¹
Accusative कृष्णम्
kṛṣṇam
कृष्णौ / कृष्णा¹
kṛṣṇau / kṛṣṇā¹
कृष्णान्
kṛṣṇān
Instrumental कृष्णेन
kṛṣṇena
कृष्णाभ्याम्
kṛṣṇābhyām
कृष्णैः / कृष्णेभिः¹
kṛṣṇaiḥ / kṛṣṇebhiḥ¹
Dative कृष्णाय
kṛṣṇāya
कृष्णाभ्याम्
kṛṣṇābhyām
कृष्णेभ्यः
kṛṣṇebhyaḥ
Ablative कृष्णात्
kṛṣṇāt
कृष्णाभ्याम्
kṛṣṇābhyām
कृष्णेभ्यः
kṛṣṇebhyaḥ
Genitive कृष्णस्य
kṛṣṇasya
कृष्णयोः
kṛṣṇayoḥ
कृष्णानाम्
kṛṣṇānām
Locative कृष्णे
kṛṣṇe
कृष्णयोः
kṛṣṇayoḥ
कृष्णेषु
kṛṣṇeṣu
Notes
  • ¹Vedic

Descendants[edit]

Noun[edit]

कृष्ण (kṛ́ṣṇa) stemm

  1. black (the colour) or dark-blue

Declension[edit]

Masculine a-stem declension of कृष्ण (kṛ́ṣṇa)
Singular Dual Plural
Nominative कृष्णः
kṛ́ṣṇaḥ
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Accusative कृष्णम्
kṛ́ṣṇam
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णान्
kṛ́ṣṇān
Instrumental कृष्णेन
kṛ́ṣṇena
कृष्णाभ्याम्
kṛ́ṣṇābhyām
कृष्णैः / कृष्णेभिः¹
kṛ́ṣṇaiḥ / kṛ́ṣṇebhiḥ¹
Dative कृष्णाय
kṛ́ṣṇāya
कृष्णाभ्याम्
kṛ́ṣṇābhyām
कृष्णेभ्यः
kṛ́ṣṇebhyaḥ
Ablative कृष्णात्
kṛ́ṣṇāt
कृष्णाभ्याम्
kṛ́ṣṇābhyām
कृष्णेभ्यः
kṛ́ṣṇebhyaḥ
Genitive कृष्णस्य
kṛ́ṣṇasya
कृष्णयोः
kṛ́ṣṇayoḥ
कृष्णानाम्
kṛ́ṣṇānām
Locative कृष्णे
kṛ́ṣṇe
कृष्णयोः
kṛ́ṣṇayoḥ
कृष्णेषु
kṛ́ṣṇeṣu
Notes
  • ¹Vedic

Noun[edit]

कृष्ण (kṛ́ṣṇa or kṛṣṇá) stemm

  1. waning period of the lunar phase from full moon to new moon
  2. the fourth or कलियुग (kali-yuga)
  3. an antelope
  4. a kind of animal feeding on carrion
  5. the black part of the eye
  6. the black spots in the moon
  7. a kind of demon or spirit of darkness
  8. black pepper (Piper nigrum)
  9. black aloe (Aquilaria malaccensis, syns. Aquilaria agallocha, Agallochum malaccense)

Declension[edit]

Masculine a-stem declension of कृष्ण (kṛ́ṣṇa)
Singular Dual Plural
Nominative कृष्णः
kṛ́ṣṇaḥ
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Accusative कृष्णम्
kṛ́ṣṇam
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णान्
kṛ́ṣṇān
Instrumental कृष्णेन
kṛ́ṣṇena
कृष्णाभ्याम्
kṛ́ṣṇābhyām
कृष्णैः / कृष्णेभिः¹
kṛ́ṣṇaiḥ / kṛ́ṣṇebhiḥ¹
Dative कृष्णाय
kṛ́ṣṇāya
कृष्णाभ्याम्
kṛ́ṣṇābhyām
कृष्णेभ्यः
kṛ́ṣṇebhyaḥ
Ablative कृष्णात्
kṛ́ṣṇāt
कृष्णाभ्याम्
kṛ́ṣṇābhyām
कृष्णेभ्यः
kṛ́ṣṇebhyaḥ
Genitive कृष्णस्य
kṛ́ṣṇasya
कृष्णयोः
kṛ́ṣṇayoḥ
कृष्णानाम्
kṛ́ṣṇānām
Locative कृष्णे
kṛ́ṣṇe
कृष्णयोः
kṛ́ṣṇayoḥ
कृष्णेषु
kṛ́ṣṇeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of कृष्ण (kṛṣṇá)
Singular Dual Plural
Nominative कृष्णः
kṛṣṇáḥ
कृष्णौ / कृष्णा¹
kṛṣṇaú / kṛṣṇā́¹
कृष्णाः / कृष्णासः¹
kṛṣṇā́ḥ / kṛṣṇā́saḥ¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Accusative कृष्णम्
kṛṣṇám
कृष्णौ / कृष्णा¹
kṛṣṇaú / kṛṣṇā́¹
कृष्णान्
kṛṣṇā́n
Instrumental कृष्णेन
kṛṣṇéna
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णैः / कृष्णेभिः¹
kṛṣṇaíḥ / kṛṣṇébhiḥ¹
Dative कृष्णाय
kṛṣṇā́ya
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Ablative कृष्णात्
kṛṣṇā́t
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Genitive कृष्णस्य
kṛṣṇásya
कृष्णयोः
kṛṣṇáyoḥ
कृष्णानाम्
kṛṣṇā́nām
Locative कृष्णे
kṛṣṇé
कृष्णयोः
kṛṣṇáyoḥ
कृष्णेषु
kṛṣṇéṣu
Notes
  • ¹Vedic

Noun[edit]

कृष्ण (kṛṣṇá) stemn

  1. blackness, darkness

Declension[edit]

Neuter a-stem declension of कृष्ण (kṛṣṇá)
Singular Dual Plural
Nominative कृष्णम्
kṛṣṇám
कृष्णे
kṛṣṇé
कृष्णानि / कृष्णा¹
kṛṣṇā́ni / kṛṣṇā́¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णे
kṛ́ṣṇe
कृष्णानि / कृष्णा¹
kṛ́ṣṇāni / kṛ́ṣṇā¹
Accusative कृष्णम्
kṛṣṇám
कृष्णे
kṛṣṇé
कृष्णानि / कृष्णा¹
kṛṣṇā́ni / kṛṣṇā́¹
Instrumental कृष्णेन
kṛṣṇéna
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णैः / कृष्णेभिः¹
kṛṣṇaíḥ / kṛṣṇébhiḥ¹
Dative कृष्णाय
kṛṣṇā́ya
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Ablative कृष्णात्
kṛṣṇā́t
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Genitive कृष्णस्य
kṛṣṇásya
कृष्णयोः
kṛṣṇáyoḥ
कृष्णानाम्
kṛṣṇā́nām
Locative कृष्णे
kṛṣṇé
कृष्णयोः
kṛṣṇáyoḥ
कृष्णेषु
kṛṣṇéṣu
Notes
  • ¹Vedic

References[edit]